क्रोद्धव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
ಸಂಬೋಧನ
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
ದ್ವಿತೀಯಾ
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
ತೃತೀಯಾ
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
ಚತುರ್ಥೀ
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ಪಂಚಮೀ
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ಷಷ್ಠೀ
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
ಸಪ್ತಮೀ
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
ಸಂಬೋಧನ
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
ದ್ವಿತೀಯಾ
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
ತೃತೀಯಾ
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
ಚತುರ್ಥೀ
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ಪಂಚಮೀ
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ಷಷ್ಠೀ
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
ಸಪ್ತಮೀ
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु


ಇತರರು