क्रोद्धव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
ସମ୍ବୋଧନ
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
ଦ୍ୱିତୀୟା
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
ତୃତୀୟା
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
ଚତୁର୍ଥୀ
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ପଞ୍ଚମୀ
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ଷଷ୍ଠୀ
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
ସପ୍ତମୀ
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
ସମ୍ବୋଧନ
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
ଦ୍ୱିତୀୟା
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
ତୃତୀୟା
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
ଚତୁର୍ଥୀ
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ପଞ୍ଚମୀ
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ଷଷ୍ଠୀ
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
ସପ୍ତମୀ
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु


ଅନ୍ୟ