क्रायक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्रायकः
क्रायकौ
क्रायकाः
ಸಂಬೋಧನ
क्रायक
क्रायकौ
क्रायकाः
ದ್ವಿತೀಯಾ
क्रायकम्
क्रायकौ
क्रायकान्
ತೃತೀಯಾ
क्रायकेण
क्रायकाभ्याम्
क्रायकैः
ಚತುರ್ಥೀ
क्रायकाय
क्रायकाभ्याम्
क्रायकेभ्यः
ಪಂಚಮೀ
क्रायकात् / क्रायकाद्
क्रायकाभ्याम्
क्रायकेभ्यः
ಷಷ್ಠೀ
क्रायकस्य
क्रायकयोः
क्रायकाणाम्
ಸಪ್ತಮೀ
क्रायके
क्रायकयोः
क्रायकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्रायकः
क्रायकौ
क्रायकाः
ಸಂಬೋಧನ
क्रायक
क्रायकौ
क्रायकाः
ದ್ವಿತೀಯಾ
क्रायकम्
क्रायकौ
क्रायकान्
ತೃತೀಯಾ
क्रायकेण
क्रायकाभ्याम्
क्रायकैः
ಚತುರ್ಥೀ
क्रायकाय
क्रायकाभ्याम्
क्रायकेभ्यः
ಪಂಚಮೀ
क्रायकात् / क्रायकाद्
क्रायकाभ्याम्
क्रायकेभ्यः
ಷಷ್ಠೀ
क्रायकस्य
क्रायकयोः
क्रायकाणाम्
ಸಪ್ತಮೀ
क्रायके
क्रायकयोः
क्रायकेषु


ಇತರರು