क्रायक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
क्रायकः
क्रायकौ
क्रायकाः
संबोधन
क्रायक
क्रायकौ
क्रायकाः
द्वितीया
क्रायकम्
क्रायकौ
क्रायकान्
तृतीया
क्रायकेण
क्रायकाभ्याम्
क्रायकैः
चतुर्थी
क्रायकाय
क्रायकाभ्याम्
क्रायकेभ्यः
पंचमी
क्रायकात् / क्रायकाद्
क्रायकाभ्याम्
क्रायकेभ्यः
षष्ठी
क्रायकस्य
क्रायकयोः
क्रायकाणाम्
सप्तमी
क्रायके
क्रायकयोः
क्रायकेषु
 
एक
द्वि
अनेक
प्रथमा
क्रायकः
क्रायकौ
क्रायकाः
सम्बोधन
क्रायक
क्रायकौ
क्रायकाः
द्वितीया
क्रायकम्
क्रायकौ
क्रायकान्
तृतीया
क्रायकेण
क्रायकाभ्याम्
क्रायकैः
चतुर्थी
क्रायकाय
क्रायकाभ्याम्
क्रायकेभ्यः
पञ्चमी
क्रायकात् / क्रायकाद्
क्रायकाभ्याम्
क्रायकेभ्यः
षष्ठी
क्रायकस्य
क्रायकयोः
क्रायकाणाम्
सप्तमी
क्रायके
क्रायकयोः
क्रायकेषु


इतर