क्रादक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्रादकः
क्रादकौ
क्रादकाः
ಸಂಬೋಧನ
क्रादक
क्रादकौ
क्रादकाः
ದ್ವಿತೀಯಾ
क्रादकम्
क्रादकौ
क्रादकान्
ತೃತೀಯಾ
क्रादकेन
क्रादकाभ्याम्
क्रादकैः
ಚತುರ್ಥೀ
क्रादकाय
क्रादकाभ्याम्
क्रादकेभ्यः
ಪಂಚಮೀ
क्रादकात् / क्रादकाद्
क्रादकाभ्याम्
क्रादकेभ्यः
ಷಷ್ಠೀ
क्रादकस्य
क्रादकयोः
क्रादकानाम्
ಸಪ್ತಮೀ
क्रादके
क्रादकयोः
क्रादकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्रादकः
क्रादकौ
क्रादकाः
ಸಂಬೋಧನ
क्रादक
क्रादकौ
क्रादकाः
ದ್ವಿತೀಯಾ
क्रादकम्
क्रादकौ
क्रादकान्
ತೃತೀಯಾ
क्रादकेन
क्रादकाभ्याम्
क्रादकैः
ಚತುರ್ಥೀ
क्रादकाय
क्रादकाभ्याम्
क्रादकेभ्यः
ಪಂಚಮೀ
क्रादकात् / क्रादकाद्
क्रादकाभ्याम्
क्रादकेभ्यः
ಷಷ್ಠೀ
क्रादकस्य
क्रादकयोः
क्रादकानाम्
ಸಪ್ತಮೀ
क्रादके
क्रादकयोः
क्रादकेषु


ಇತರರು