क्नूनान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्नूनानः
क्नूनानौ
क्नूनानाः
ಸಂಬೋಧನ
क्नूनान
क्नूनानौ
क्नूनानाः
ದ್ವಿತೀಯಾ
क्नूनानम्
क्नूनानौ
क्नूनानान्
ತೃತೀಯಾ
क्नूनानेन
क्नूनानाभ्याम्
क्नूनानैः
ಚತುರ್ಥೀ
क्नूनानाय
क्नूनानाभ्याम्
क्नूनानेभ्यः
ಪಂಚಮೀ
क्नूनानात् / क्नूनानाद्
क्नूनानाभ्याम्
क्नूनानेभ्यः
ಷಷ್ಠೀ
क्नूनानस्य
क्नूनानयोः
क्नूनानानाम्
ಸಪ್ತಮೀ
क्नूनाने
क्नूनानयोः
क्नूनानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्नूनानः
क्नूनानौ
क्नूनानाः
ಸಂಬೋಧನ
क्नूनान
क्नूनानौ
क्नूनानाः
ದ್ವಿತೀಯಾ
क्नूनानम्
क्नूनानौ
क्नूनानान्
ತೃತೀಯಾ
क्नूनानेन
क्नूनानाभ्याम्
क्नूनानैः
ಚತುರ್ಥೀ
क्नूनानाय
क्नूनानाभ्याम्
क्नूनानेभ्यः
ಪಂಚಮೀ
क्नूनानात् / क्नूनानाद्
क्नूनानाभ्याम्
क्नूनानेभ्यः
ಷಷ್ಠೀ
क्नूनानस्य
क्नूनानयोः
क्नूनानानाम्
ಸಪ್ತಮೀ
क्नूनाने
क्नूनानयोः
क्नूनानेषु


ಇತರರು