क्नसितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
ಸಂಬೋಧನ
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
ದ್ವಿತೀಯಾ
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
ತೃತೀಯಾ
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
ಚತುರ್ಥೀ
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ಪಂಚಮೀ
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ಷಷ್ಠೀ
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
ಸಪ್ತಮೀ
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
ಸಂಬೋಧನ
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
ದ್ವಿತೀಯಾ
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
ತೃತೀಯಾ
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
ಚತುರ್ಥೀ
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ಪಂಚಮೀ
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ಷಷ್ಠೀ
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
ಸಪ್ತಮೀ
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु


ಇತರರು