क्नसितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
ସମ୍ବୋଧନ
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
ଦ୍ୱିତୀୟା
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
ତୃତୀୟା
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
ଚତୁର୍ଥୀ
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ପଞ୍ଚମୀ
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ଷଷ୍ଠୀ
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
ସପ୍ତମୀ
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
ସମ୍ବୋଧନ
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
ଦ୍ୱିତୀୟା
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
ତୃତୀୟା
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
ଚତୁର୍ଥୀ
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ପଞ୍ଚମୀ
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ଷଷ୍ଠୀ
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
ସପ୍ତମୀ
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु


ଅନ୍ୟ