क्नवितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्नवितव्यः
क्नवितव्यौ
क्नवितव्याः
ಸಂಬೋಧನ
क्नवितव्य
क्नवितव्यौ
क्नवितव्याः
ದ್ವಿತೀಯಾ
क्नवितव्यम्
क्नवितव्यौ
क्नवितव्यान्
ತೃತೀಯಾ
क्नवितव्येन
क्नवितव्याभ्याम्
क्नवितव्यैः
ಚತುರ್ಥೀ
क्नवितव्याय
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ಪಂಚಮೀ
क्नवितव्यात् / क्नवितव्याद्
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ಷಷ್ಠೀ
क्नवितव्यस्य
क्नवितव्ययोः
क्नवितव्यानाम्
ಸಪ್ತಮೀ
क्नवितव्ये
क्नवितव्ययोः
क्नवितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्नवितव्यः
क्नवितव्यौ
क्नवितव्याः
ಸಂಬೋಧನ
क्नवितव्य
क्नवितव्यौ
क्नवितव्याः
ದ್ವಿತೀಯಾ
क्नवितव्यम्
क्नवितव्यौ
क्नवितव्यान्
ತೃತೀಯಾ
क्नवितव्येन
क्नवितव्याभ्याम्
क्नवितव्यैः
ಚತುರ್ಥೀ
क्नवितव्याय
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ಪಂಚಮೀ
क्नवितव्यात् / क्नवितव्याद्
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ಷಷ್ಠೀ
क्नवितव्यस्य
क्नवितव्ययोः
क्नवितव्यानाम्
ಸಪ್ತಮೀ
क्नवितव्ये
क्नवितव्ययोः
क्नवितव्येषु


ಇತರರು