क्नवितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्नवितव्यः
क्नवितव्यौ
क्नवितव्याः
ସମ୍ବୋଧନ
क्नवितव्य
क्नवितव्यौ
क्नवितव्याः
ଦ୍ୱିତୀୟା
क्नवितव्यम्
क्नवितव्यौ
क्नवितव्यान्
ତୃତୀୟା
क्नवितव्येन
क्नवितव्याभ्याम्
क्नवितव्यैः
ଚତୁର୍ଥୀ
क्नवितव्याय
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ପଞ୍ଚମୀ
क्नवितव्यात् / क्नवितव्याद्
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ଷଷ୍ଠୀ
क्नवितव्यस्य
क्नवितव्ययोः
क्नवितव्यानाम्
ସପ୍ତମୀ
क्नवितव्ये
क्नवितव्ययोः
क्नवितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्नवितव्यः
क्नवितव्यौ
क्नवितव्याः
ସମ୍ବୋଧନ
क्नवितव्य
क्नवितव्यौ
क्नवितव्याः
ଦ୍ୱିତୀୟା
क्नवितव्यम्
क्नवितव्यौ
क्नवितव्यान्
ତୃତୀୟା
क्नवितव्येन
क्नवितव्याभ्याम्
क्नवितव्यैः
ଚତୁର୍ଥୀ
क्नवितव्याय
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ପଞ୍ଚମୀ
क्नवितव्यात् / क्नवितव्याद्
क्नवितव्याभ्याम्
क्नवितव्येभ्यः
ଷଷ୍ଠୀ
क्नवितव्यस्य
क्नवितव्ययोः
क्नवितव्यानाम्
ସପ୍ତମୀ
क्नवितव्ये
क्नवितव्ययोः
क्नवितव्येषु


ଅନ୍ୟ