कौसुम्भ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कौसुम्भः
कौसुम्भौ
कौसुम्भाः
ಸಂಬೋಧನ
कौसुम्भ
कौसुम्भौ
कौसुम्भाः
ದ್ವಿತೀಯಾ
कौसुम्भम्
कौसुम्भौ
कौसुम्भान्
ತೃತೀಯಾ
कौसुम्भेन
कौसुम्भाभ्याम्
कौसुम्भैः
ಚತುರ್ಥೀ
कौसुम्भाय
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
ಪಂಚಮೀ
कौसुम्भात् / कौसुम्भाद्
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
ಷಷ್ಠೀ
कौसुम्भस्य
कौसुम्भयोः
कौसुम्भानाम्
ಸಪ್ತಮೀ
कौसुम्भे
कौसुम्भयोः
कौसुम्भेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कौसुम्भः
कौसुम्भौ
कौसुम्भाः
ಸಂಬೋಧನ
कौसुम्भ
कौसुम्भौ
कौसुम्भाः
ದ್ವಿತೀಯಾ
कौसुम्भम्
कौसुम्भौ
कौसुम्भान्
ತೃತೀಯಾ
कौसुम्भेन
कौसुम्भाभ्याम्
कौसुम्भैः
ಚತುರ್ಥೀ
कौसुम्भाय
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
ಪಂಚಮೀ
कौसुम्भात् / कौसुम्भाद्
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
ಷಷ್ಠೀ
कौसुम्भस्य
कौसुम्भयोः
कौसुम्भानाम्
ಸಪ್ತಮೀ
कौसुम्भे
कौसुम्भयोः
कौसुम्भेषु


ಇತರರು