कौसुम्भ ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कौसुम्भः
कौसुम्भौ
कौसुम्भाः
ସମ୍ବୋଧନ
कौसुम्भ
कौसुम्भौ
कौसुम्भाः
ଦ୍ୱିତୀୟା
कौसुम्भम्
कौसुम्भौ
कौसुम्भान्
ତୃତୀୟା
कौसुम्भेन
कौसुम्भाभ्याम्
कौसुम्भैः
ଚତୁର୍ଥୀ
कौसुम्भाय
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
ପଞ୍ଚମୀ
कौसुम्भात् / कौसुम्भाद्
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
ଷଷ୍ଠୀ
कौसुम्भस्य
कौसुम्भयोः
कौसुम्भानाम्
ସପ୍ତମୀ
कौसुम्भे
कौसुम्भयोः
कौसुम्भेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कौसुम्भः
कौसुम्भौ
कौसुम्भाः
ସମ୍ବୋଧନ
कौसुम्भ
कौसुम्भौ
कौसुम्भाः
ଦ୍ୱିତୀୟା
कौसुम्भम्
कौसुम्भौ
कौसुम्भान्
ତୃତୀୟା
कौसुम्भेन
कौसुम्भाभ्याम्
कौसुम्भैः
ଚତୁର୍ଥୀ
कौसुम्भाय
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
ପଞ୍ଚମୀ
कौसुम्भात् / कौसुम्भाद्
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
ଷଷ୍ଠୀ
कौसुम्भस्य
कौसुम्भयोः
कौसुम्भानाम्
ସପ୍ତମୀ
कौसुम्भे
कौसुम्भयोः
कौसुम्भेषु


ଅନ୍ୟ