कौसुम्भ विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कौसुम्भः
कौसुम्भौ
कौसुम्भाः
संबोधन
कौसुम्भ
कौसुम्भौ
कौसुम्भाः
द्वितीया
कौसुम्भम्
कौसुम्भौ
कौसुम्भान्
तृतीया
कौसुम्भेन
कौसुम्भाभ्याम्
कौसुम्भैः
चतुर्थी
कौसुम्भाय
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
पंचमी
कौसुम्भात् / कौसुम्भाद्
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
षष्ठी
कौसुम्भस्य
कौसुम्भयोः
कौसुम्भानाम्
सप्तमी
कौसुम्भे
कौसुम्भयोः
कौसुम्भेषु
 
एक
द्वि
अनेक
प्रथमा
कौसुम्भः
कौसुम्भौ
कौसुम्भाः
सम्बोधन
कौसुम्भ
कौसुम्भौ
कौसुम्भाः
द्वितीया
कौसुम्भम्
कौसुम्भौ
कौसुम्भान्
तृतीया
कौसुम्भेन
कौसुम्भाभ्याम्
कौसुम्भैः
चतुर्थी
कौसुम्भाय
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
पञ्चमी
कौसुम्भात् / कौसुम्भाद्
कौसुम्भाभ्याम्
कौसुम्भेभ्यः
षष्ठी
कौसुम्भस्य
कौसुम्भयोः
कौसुम्भानाम्
सप्तमी
कौसुम्भे
कौसुम्भयोः
कौसुम्भेषु


इतर