कौष्ठवित्क ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कौष्ठवित्कः
कौष्ठवित्कौ
कौष्ठवित्काः
ಸಂಬೋಧನ
कौष्ठवित्क
कौष्ठवित्कौ
कौष्ठवित्काः
ದ್ವಿತೀಯಾ
कौष्ठवित्कम्
कौष्ठवित्कौ
कौष्ठवित्कान्
ತೃತೀಯಾ
कौष्ठवित्केन
कौष्ठवित्काभ्याम्
कौष्ठवित्कैः
ಚತುರ್ಥೀ
कौष्ठवित्काय
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
ಪಂಚಮೀ
कौष्ठवित्कात् / कौष्ठवित्काद्
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
ಷಷ್ಠೀ
कौष्ठवित्कस्य
कौष्ठवित्कयोः
कौष्ठवित्कानाम्
ಸಪ್ತಮೀ
कौष्ठवित्के
कौष्ठवित्कयोः
कौष्ठवित्केषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कौष्ठवित्कः
कौष्ठवित्कौ
कौष्ठवित्काः
ಸಂಬೋಧನ
कौष्ठवित्क
कौष्ठवित्कौ
कौष्ठवित्काः
ದ್ವಿತೀಯಾ
कौष्ठवित्कम्
कौष्ठवित्कौ
कौष्ठवित्कान्
ತೃತೀಯಾ
कौष्ठवित्केन
कौष्ठवित्काभ्याम्
कौष्ठवित्कैः
ಚತುರ್ಥೀ
कौष्ठवित्काय
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
ಪಂಚಮೀ
कौष्ठवित्कात् / कौष्ठवित्काद्
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
ಷಷ್ಠೀ
कौष्ठवित्कस्य
कौष्ठवित्कयोः
कौष्ठवित्कानाम्
ಸಪ್ತಮೀ
कौष्ठवित्के
कौष्ठवित्कयोः
कौष्ठवित्केषु


ಇತರರು