कौशाम्ब विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कौशाम्बः
कौशाम्बौ
कौशाम्बाः
संबोधन
कौशाम्ब
कौशाम्बौ
कौशाम्बाः
द्वितीया
कौशाम्बम्
कौशाम्बौ
कौशाम्बान्
तृतीया
कौशाम्बेन
कौशाम्बाभ्याम्
कौशाम्बैः
चतुर्थी
कौशाम्बाय
कौशाम्बाभ्याम्
कौशाम्बेभ्यः
पंचमी
कौशाम्बात् / कौशाम्बाद्
कौशाम्बाभ्याम्
कौशाम्बेभ्यः
षष्ठी
कौशाम्बस्य
कौशाम्बयोः
कौशाम्बानाम्
सप्तमी
कौशाम्बे
कौशाम्बयोः
कौशाम्बेषु
 
एक
द्वि
अनेक
प्रथमा
कौशाम्बः
कौशाम्बौ
कौशाम्बाः
सम्बोधन
कौशाम्ब
कौशाम्बौ
कौशाम्बाः
द्वितीया
कौशाम्बम्
कौशाम्बौ
कौशाम्बान्
तृतीया
कौशाम्बेन
कौशाम्बाभ्याम्
कौशाम्बैः
चतुर्थी
कौशाम्बाय
कौशाम्बाभ्याम्
कौशाम्बेभ्यः
पञ्चमी
कौशाम्बात् / कौशाम्बाद्
कौशाम्बाभ्याम्
कौशाम्बेभ्यः
षष्ठी
कौशाम्बस्य
कौशाम्बयोः
कौशाम्बानाम्
सप्तमी
कौशाम्बे
कौशाम्बयोः
कौशाम्बेषु


इतर