कौलपत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कौलपतः
कौलपतौ
कौलपताः
ಸಂಬೋಧನ
कौलपत
कौलपतौ
कौलपताः
ದ್ವಿತೀಯಾ
कौलपतम्
कौलपतौ
कौलपतान्
ತೃತೀಯಾ
कौलपतेन
कौलपताभ्याम्
कौलपतैः
ಚತುರ್ಥೀ
कौलपताय
कौलपताभ्याम्
कौलपतेभ्यः
ಪಂಚಮೀ
कौलपतात् / कौलपताद्
कौलपताभ्याम्
कौलपतेभ्यः
ಷಷ್ಠೀ
कौलपतस्य
कौलपतयोः
कौलपतानाम्
ಸಪ್ತಮೀ
कौलपते
कौलपतयोः
कौलपतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कौलपतः
कौलपतौ
कौलपताः
ಸಂಬೋಧನ
कौलपत
कौलपतौ
कौलपताः
ದ್ವಿತೀಯಾ
कौलपतम्
कौलपतौ
कौलपतान्
ತೃತೀಯಾ
कौलपतेन
कौलपताभ्याम्
कौलपतैः
ಚತುರ್ಥೀ
कौलपताय
कौलपताभ्याम्
कौलपतेभ्यः
ಪಂಚಮೀ
कौलपतात् / कौलपताद्
कौलपताभ्याम्
कौलपतेभ्यः
ಷಷ್ಠೀ
कौलपतस्य
कौलपतयोः
कौलपतानाम्
ಸಪ್ತಮೀ
कौलपते
कौलपतयोः
कौलपतेषु


ಇತರರು