कौलपत विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कौलपतः
कौलपतौ
कौलपताः
संबोधन
कौलपत
कौलपतौ
कौलपताः
द्वितीया
कौलपतम्
कौलपतौ
कौलपतान्
तृतीया
कौलपतेन
कौलपताभ्याम्
कौलपतैः
चतुर्थी
कौलपताय
कौलपताभ्याम्
कौलपतेभ्यः
पंचमी
कौलपतात् / कौलपताद्
कौलपताभ्याम्
कौलपतेभ्यः
षष्ठी
कौलपतस्य
कौलपतयोः
कौलपतानाम्
सप्तमी
कौलपते
कौलपतयोः
कौलपतेषु
 
एक
द्वि
अनेक
प्रथमा
कौलपतः
कौलपतौ
कौलपताः
सम्बोधन
कौलपत
कौलपतौ
कौलपताः
द्वितीया
कौलपतम्
कौलपतौ
कौलपतान्
तृतीया
कौलपतेन
कौलपताभ्याम्
कौलपतैः
चतुर्थी
कौलपताय
कौलपताभ्याम्
कौलपतेभ्यः
पञ्चमी
कौलपतात् / कौलपताद्
कौलपताभ्याम्
कौलपतेभ्यः
षष्ठी
कौलपतस्य
कौलपतयोः
कौलपतानाम्
सप्तमी
कौलपते
कौलपतयोः
कौलपतेषु


इतर