कौमुदी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कौमुदी
कौमुद्यौ
कौमुद्यः
ಸಂಬೋಧನ
कौमुदि
कौमुद्यौ
कौमुद्यः
ದ್ವಿತೀಯಾ
कौमुदीम्
कौमुद्यौ
कौमुदीः
ತೃತೀಯಾ
कौमुद्या
कौमुदीभ्याम्
कौमुदीभिः
ಚತುರ್ಥೀ
कौमुद्यै
कौमुदीभ्याम्
कौमुदीभ्यः
ಪಂಚಮೀ
कौमुद्याः
कौमुदीभ्याम्
कौमुदीभ्यः
ಷಷ್ಠೀ
कौमुद्याः
कौमुद्योः
कौमुदीनाम्
ಸಪ್ತಮೀ
कौमुद्याम्
कौमुद्योः
कौमुदीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कौमुदी
कौमुद्यौ
कौमुद्यः
ಸಂಬೋಧನ
कौमुदि
कौमुद्यौ
कौमुद्यः
ದ್ವಿತೀಯಾ
कौमुदीम्
कौमुद्यौ
कौमुदीः
ತೃತೀಯಾ
कौमुद्या
कौमुदीभ्याम्
कौमुदीभिः
ಚತುರ್ಥೀ
कौमुद्यै
कौमुदीभ्याम्
कौमुदीभ्यः
ಪಂಚಮೀ
कौमुद्याः
कौमुदीभ्याम्
कौमुदीभ्यः
ಷಷ್ಠೀ
कौमुद्याः
कौमुद्योः
कौमुदीनाम्
ಸಪ್ತಮೀ
कौमुद्याम्
कौमुद्योः
कौमुदीषु