कौथुम विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कौथुमः
कौथुमौ
कौथुमाः
संबोधन
कौथुम
कौथुमौ
कौथुमाः
द्वितीया
कौथुमम्
कौथुमौ
कौथुमान्
तृतीया
कौथुमेन
कौथुमाभ्याम्
कौथुमैः
चतुर्थी
कौथुमाय
कौथुमाभ्याम्
कौथुमेभ्यः
पंचमी
कौथुमात् / कौथुमाद्
कौथुमाभ्याम्
कौथुमेभ्यः
षष्ठी
कौथुमस्य
कौथुमयोः
कौथुमानाम्
सप्तमी
कौथुमे
कौथुमयोः
कौथुमेषु
 
एक
द्वि
अनेक
प्रथमा
कौथुमः
कौथुमौ
कौथुमाः
सम्बोधन
कौथुम
कौथुमौ
कौथुमाः
द्वितीया
कौथुमम्
कौथुमौ
कौथुमान्
तृतीया
कौथुमेन
कौथुमाभ्याम्
कौथुमैः
चतुर्थी
कौथुमाय
कौथुमाभ्याम्
कौथुमेभ्यः
पञ्चमी
कौथुमात् / कौथुमाद्
कौथुमाभ्याम्
कौथुमेभ्यः
षष्ठी
कौथुमस्य
कौथुमयोः
कौथुमानाम्
सप्तमी
कौथुमे
कौथुमयोः
कौथुमेषु


इतर