कौण्डिन्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कौण्डिन्यः
कौण्डिन्यौ
कौण्डिन्याः
ಸಂಬೋಧನ
कौण्डिन्य
कौण्डिन्यौ
कौण्डिन्याः
ದ್ವಿತೀಯಾ
कौण्डिन्यम्
कौण्डिन्यौ
कौण्डिन्यान्
ತೃತೀಯಾ
कौण्डिन्येन
कौण्डिन्याभ्याम्
कौण्डिन्यैः
ಚತುರ್ಥೀ
कौण्डिन्याय
कौण्डिन्याभ्याम्
कौण्डिन्येभ्यः
ಪಂಚಮೀ
कौण्डिन्यात् / कौण्डिन्याद्
कौण्डिन्याभ्याम्
कौण्डिन्येभ्यः
ಷಷ್ಠೀ
कौण्डिन्यस्य
कौण्डिन्ययोः
कौण्डिन्यानाम्
ಸಪ್ತಮೀ
कौण्डिन्ये
कौण्डिन्ययोः
कौण्डिन्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कौण्डिन्यः
कौण्डिन्यौ
कौण्डिन्याः
ಸಂಬೋಧನ
कौण्डिन्य
कौण्डिन्यौ
कौण्डिन्याः
ದ್ವಿತೀಯಾ
कौण्डिन्यम्
कौण्डिन्यौ
कौण्डिन्यान्
ತೃತೀಯಾ
कौण्डिन्येन
कौण्डिन्याभ्याम्
कौण्डिन्यैः
ಚತುರ್ಥೀ
कौण्डिन्याय
कौण्डिन्याभ्याम्
कौण्डिन्येभ्यः
ಪಂಚಮೀ
कौण्डिन्यात् / कौण्डिन्याद्
कौण्डिन्याभ्याम्
कौण्डिन्येभ्यः
ಷಷ್ಠೀ
कौण्डिन्यस्य
कौण्डिन्ययोः
कौण्डिन्यानाम्
ಸಪ್ತಮೀ
कौण्डिन्ये
कौण्डिन्ययोः
कौण्डिन्येषु