कौण्डिन्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कौण्डिन्यः
कौण्डिन्यौ
कौण्डिन्याः
संबोधन
कौण्डिन्य
कौण्डिन्यौ
कौण्डिन्याः
द्वितीया
कौण्डिन्यम्
कौण्डिन्यौ
कौण्डिन्यान्
तृतीया
कौण्डिन्येन
कौण्डिन्याभ्याम्
कौण्डिन्यैः
चतुर्थी
कौण्डिन्याय
कौण्डिन्याभ्याम्
कौण्डिन्येभ्यः
पंचमी
कौण्डिन्यात् / कौण्डिन्याद्
कौण्डिन्याभ्याम्
कौण्डिन्येभ्यः
षष्ठी
कौण्डिन्यस्य
कौण्डिन्ययोः
कौण्डिन्यानाम्
सप्तमी
कौण्डिन्ये
कौण्डिन्ययोः
कौण्डिन्येषु
 
एक
द्वि
अनेक
प्रथमा
कौण्डिन्यः
कौण्डिन्यौ
कौण्डिन्याः
सम्बोधन
कौण्डिन्य
कौण्डिन्यौ
कौण्डिन्याः
द्वितीया
कौण्डिन्यम्
कौण्डिन्यौ
कौण्डिन्यान्
तृतीया
कौण्डिन्येन
कौण्डिन्याभ्याम्
कौण्डिन्यैः
चतुर्थी
कौण्डिन्याय
कौण्डिन्याभ्याम्
कौण्डिन्येभ्यः
पञ्चमी
कौण्डिन्यात् / कौण्डिन्याद्
कौण्डिन्याभ्याम्
कौण्डिन्येभ्यः
षष्ठी
कौण्डिन्यस्य
कौण्डिन्ययोः
कौण्डिन्यानाम्
सप्तमी
कौण्डिन्ये
कौण्डिन्ययोः
कौण्डिन्येषु