कौण्डल ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कौण्डलः
कौण्डलौ
कौण्डलाः
ಸಂಬೋಧನ
कौण्डल
कौण्डलौ
कौण्डलाः
ದ್ವಿತೀಯಾ
कौण्डलम्
कौण्डलौ
कौण्डलान्
ತೃತೀಯಾ
कौण्डलेन
कौण्डलाभ्याम्
कौण्डलैः
ಚತುರ್ಥೀ
कौण्डलाय
कौण्डलाभ्याम्
कौण्डलेभ्यः
ಪಂಚಮೀ
कौण्डलात् / कौण्डलाद्
कौण्डलाभ्याम्
कौण्डलेभ्यः
ಷಷ್ಠೀ
कौण्डलस्य
कौण्डलयोः
कौण्डलानाम्
ಸಪ್ತಮೀ
कौण्डले
कौण्डलयोः
कौण्डलेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कौण्डलः
कौण्डलौ
कौण्डलाः
ಸಂಬೋಧನ
कौण्डल
कौण्डलौ
कौण्डलाः
ದ್ವಿತೀಯಾ
कौण्डलम्
कौण्डलौ
कौण्डलान्
ತೃತೀಯಾ
कौण्डलेन
कौण्डलाभ्याम्
कौण्डलैः
ಚತುರ್ಥೀ
कौण्डलाय
कौण्डलाभ्याम्
कौण्डलेभ्यः
ಪಂಚಮೀ
कौण्डलात् / कौण्डलाद्
कौण्डलाभ्याम्
कौण्डलेभ्यः
ಷಷ್ಠೀ
कौण्डलस्य
कौण्डलयोः
कौण्डलानाम्
ಸಪ್ತಮೀ
कौण्डले
कौण्डलयोः
कौण्डलेषु


ಇತರರು