कोसितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कोसितव्यः
कोसितव्यौ
कोसितव्याः
ಸಂಬೋಧನ
कोसितव्य
कोसितव्यौ
कोसितव्याः
ದ್ವಿತೀಯಾ
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
ತೃತೀಯಾ
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
ಚತುರ್ಥೀ
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
ಪಂಚಮೀ
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
ಷಷ್ಠೀ
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
ಸಪ್ತಮೀ
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कोसितव्यः
कोसितव्यौ
कोसितव्याः
ಸಂಬೋಧನ
कोसितव्य
कोसितव्यौ
कोसितव्याः
ದ್ವಿತೀಯಾ
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
ತೃತೀಯಾ
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
ಚತುರ್ಥೀ
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
ಪಂಚಮೀ
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
ಷಷ್ಠೀ
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
ಸಪ್ತಮೀ
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु


ಇತರರು