कोसितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कोसितव्यः
कोसितव्यौ
कोसितव्याः
ସମ୍ବୋଧନ
कोसितव्य
कोसितव्यौ
कोसितव्याः
ଦ୍ୱିତୀୟା
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
ତୃତୀୟା
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
ଚତୁର୍ଥୀ
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
ପଞ୍ଚମୀ
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
ଷଷ୍ଠୀ
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
ସପ୍ତମୀ
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कोसितव्यः
कोसितव्यौ
कोसितव्याः
ସମ୍ବୋଧନ
कोसितव्य
कोसितव्यौ
कोसितव्याः
ଦ୍ୱିତୀୟା
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
ତୃତୀୟା
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
ଚତୁର୍ଥୀ
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
ପଞ୍ଚମୀ
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
ଷଷ୍ଠୀ
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
ସପ୍ତମୀ
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु


ଅନ୍ୟ