कोशनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कोशनीयः
कोशनीयौ
कोशनीयाः
ಸಂಬೋಧನ
कोशनीय
कोशनीयौ
कोशनीयाः
ದ್ವಿತೀಯಾ
कोशनीयम्
कोशनीयौ
कोशनीयान्
ತೃತೀಯಾ
कोशनीयेन
कोशनीयाभ्याम्
कोशनीयैः
ಚತುರ್ಥೀ
कोशनीयाय
कोशनीयाभ्याम्
कोशनीयेभ्यः
ಪಂಚಮೀ
कोशनीयात् / कोशनीयाद्
कोशनीयाभ्याम्
कोशनीयेभ्यः
ಷಷ್ಠೀ
कोशनीयस्य
कोशनीययोः
कोशनीयानाम्
ಸಪ್ತಮೀ
कोशनीये
कोशनीययोः
कोशनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कोशनीयः
कोशनीयौ
कोशनीयाः
ಸಂಬೋಧನ
कोशनीय
कोशनीयौ
कोशनीयाः
ದ್ವಿತೀಯಾ
कोशनीयम्
कोशनीयौ
कोशनीयान्
ತೃತೀಯಾ
कोशनीयेन
कोशनीयाभ्याम्
कोशनीयैः
ಚತುರ್ಥೀ
कोशनीयाय
कोशनीयाभ्याम्
कोशनीयेभ्यः
ಪಂಚಮೀ
कोशनीयात् / कोशनीयाद्
कोशनीयाभ्याम्
कोशनीयेभ्यः
ಷಷ್ಠೀ
कोशनीयस्य
कोशनीययोः
कोशनीयानाम्
ಸಪ್ತಮೀ
कोशनीये
कोशनीययोः
कोशनीयेषु


ಇತರರು