कोल ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कोलः
कोलौ
कोलाः
ಸಂಬೋಧನ
कोल
कोलौ
कोलाः
ದ್ವಿತೀಯಾ
कोलम्
कोलौ
कोलान्
ತೃತೀಯಾ
कोलेन
कोलाभ्याम्
कोलैः
ಚತುರ್ಥೀ
कोलाय
कोलाभ्याम्
कोलेभ्यः
ಪಂಚಮೀ
कोलात् / कोलाद्
कोलाभ्याम्
कोलेभ्यः
ಷಷ್ಠೀ
कोलस्य
कोलयोः
कोलानाम्
ಸಪ್ತಮೀ
कोले
कोलयोः
कोलेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कोलः
कोलौ
कोलाः
ಸಂಬೋಧನ
कोल
कोलौ
कोलाः
ದ್ವಿತೀಯಾ
कोलम्
कोलौ
कोलान्
ತೃತೀಯಾ
कोलेन
कोलाभ्याम्
कोलैः
ಚತುರ್ಥೀ
कोलाय
कोलाभ्याम्
कोलेभ्यः
ಪಂಚಮೀ
कोलात् / कोलाद्
कोलाभ्याम्
कोलेभ्यः
ಷಷ್ಠೀ
कोलस्य
कोलयोः
कोलानाम्
ಸಪ್ತಮೀ
कोले
कोलयोः
कोलेषु


ಇತರರು