कोल विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कोलः
कोलौ
कोलाः
संबोधन
कोल
कोलौ
कोलाः
द्वितीया
कोलम्
कोलौ
कोलान्
तृतीया
कोलेन
कोलाभ्याम्
कोलैः
चतुर्थी
कोलाय
कोलाभ्याम्
कोलेभ्यः
पंचमी
कोलात् / कोलाद्
कोलाभ्याम्
कोलेभ्यः
षष्ठी
कोलस्य
कोलयोः
कोलानाम्
सप्तमी
कोले
कोलयोः
कोलेषु
 
एक
द्वि
अनेक
प्रथमा
कोलः
कोलौ
कोलाः
सम्बोधन
कोल
कोलौ
कोलाः
द्वितीया
कोलम्
कोलौ
कोलान्
तृतीया
कोलेन
कोलाभ्याम्
कोलैः
चतुर्थी
कोलाय
कोलाभ्याम्
कोलेभ्यः
पञ्चमी
कोलात् / कोलाद्
कोलाभ्याम्
कोलेभ्यः
षष्ठी
कोलस्य
कोलयोः
कोलानाम्
सप्तमी
कोले
कोलयोः
कोलेषु


इतर