कोपित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कोपितः
कोपितौ
कोपिताः
ಸಂಬೋಧನ
कोपित
कोपितौ
कोपिताः
ದ್ವಿತೀಯಾ
कोपितम्
कोपितौ
कोपितान्
ತೃತೀಯಾ
कोपितेन
कोपिताभ्याम्
कोपितैः
ಚತುರ್ಥೀ
कोपिताय
कोपिताभ्याम्
कोपितेभ्यः
ಪಂಚಮೀ
कोपितात् / कोपिताद्
कोपिताभ्याम्
कोपितेभ्यः
ಷಷ್ಠೀ
कोपितस्य
कोपितयोः
कोपितानाम्
ಸಪ್ತಮೀ
कोपिते
कोपितयोः
कोपितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कोपितः
कोपितौ
कोपिताः
ಸಂಬೋಧನ
कोपित
कोपितौ
कोपिताः
ದ್ವಿತೀಯಾ
कोपितम्
कोपितौ
कोपितान्
ತೃತೀಯಾ
कोपितेन
कोपिताभ्याम्
कोपितैः
ಚತುರ್ಥೀ
कोपिताय
कोपिताभ्याम्
कोपितेभ्यः
ಪಂಚಮೀ
कोपितात् / कोपिताद्
कोपिताभ्याम्
कोपितेभ्यः
ಷಷ್ಠೀ
कोपितस्य
कोपितयोः
कोपितानाम्
ಸಪ್ತಮೀ
कोपिते
कोपितयोः
कोपितेषु


ಇತರರು