कोपयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
ಸಂಬೋಧನ
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
ದ್ವಿತೀಯಾ
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
ತೃತೀಯಾ
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
ಚತುರ್ಥೀ
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
ಪಂಚಮೀ
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
ಷಷ್ಠೀ
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
ಸಪ್ತಮೀ
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
ಸಂಬೋಧನ
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
ದ್ವಿತೀಯಾ
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
ತೃತೀಯಾ
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
ಚತುರ್ಥೀ
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
ಪಂಚಮೀ
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
ಷಷ್ಠೀ
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
ಸಪ್ತಮೀ
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु


ಇತರರು