कोपयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
ସମ୍ବୋଧନ
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
ଦ୍ୱିତୀୟା
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
ତୃତୀୟା
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
ଚତୁର୍ଥୀ
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
ପଞ୍ଚମୀ
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
ଷଷ୍ଠୀ
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
ସପ୍ତମୀ
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कोपयितव्यः
कोपयितव्यौ
कोपयितव्याः
ସମ୍ବୋଧନ
कोपयितव्य
कोपयितव्यौ
कोपयितव्याः
ଦ୍ୱିତୀୟା
कोपयितव्यम्
कोपयितव्यौ
कोपयितव्यान्
ତୃତୀୟା
कोपयितव्येन
कोपयितव्याभ्याम्
कोपयितव्यैः
ଚତୁର୍ଥୀ
कोपयितव्याय
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
ପଞ୍ଚମୀ
कोपयितव्यात् / कोपयितव्याद्
कोपयितव्याभ्याम्
कोपयितव्येभ्यः
ଷଷ୍ଠୀ
कोपयितव्यस्य
कोपयितव्ययोः
कोपयितव्यानाम्
ସପ୍ତମୀ
कोपयितव्ये
कोपयितव्ययोः
कोपयितव्येषु


ଅନ୍ୟ