कोद्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कोद्यः
कोद्यौ
कोद्याः
ಸಂಬೋಧನ
कोद्य
कोद्यौ
कोद्याः
ದ್ವಿತೀಯಾ
कोद्यम्
कोद्यौ
कोद्यान्
ತೃತೀಯಾ
कोद्येन
कोद्याभ्याम्
कोद्यैः
ಚತುರ್ಥೀ
कोद्याय
कोद्याभ्याम्
कोद्येभ्यः
ಪಂಚಮೀ
कोद्यात् / कोद्याद्
कोद्याभ्याम्
कोद्येभ्यः
ಷಷ್ಠೀ
कोद्यस्य
कोद्ययोः
कोद्यानाम्
ಸಪ್ತಮೀ
कोद्ये
कोद्ययोः
कोद्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कोद्यः
कोद्यौ
कोद्याः
ಸಂಬೋಧನ
कोद्य
कोद्यौ
कोद्याः
ದ್ವಿತೀಯಾ
कोद्यम्
कोद्यौ
कोद्यान्
ತೃತೀಯಾ
कोद्येन
कोद्याभ्याम्
कोद्यैः
ಚತುರ್ಥೀ
कोद्याय
कोद्याभ्याम्
कोद्येभ्यः
ಪಂಚಮೀ
कोद्यात् / कोद्याद्
कोद्याभ्याम्
कोद्येभ्यः
ಷಷ್ಠೀ
कोद्यस्य
कोद्ययोः
कोद्यानाम्
ಸಪ್ತಮೀ
कोद्ये
कोद्ययोः
कोद्येषु


ಇತರರು