कोणितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कोणितव्यः
कोणितव्यौ
कोणितव्याः
ಸಂಬೋಧನ
कोणितव्य
कोणितव्यौ
कोणितव्याः
ದ್ವಿತೀಯಾ
कोणितव्यम्
कोणितव्यौ
कोणितव्यान्
ತೃತೀಯಾ
कोणितव्येन
कोणितव्याभ्याम्
कोणितव्यैः
ಚತುರ್ಥೀ
कोणितव्याय
कोणितव्याभ्याम्
कोणितव्येभ्यः
ಪಂಚಮೀ
कोणितव्यात् / कोणितव्याद्
कोणितव्याभ्याम्
कोणितव्येभ्यः
ಷಷ್ಠೀ
कोणितव्यस्य
कोणितव्ययोः
कोणितव्यानाम्
ಸಪ್ತಮೀ
कोणितव्ये
कोणितव्ययोः
कोणितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कोणितव्यः
कोणितव्यौ
कोणितव्याः
ಸಂಬೋಧನ
कोणितव्य
कोणितव्यौ
कोणितव्याः
ದ್ವಿತೀಯಾ
कोणितव्यम्
कोणितव्यौ
कोणितव्यान्
ತೃತೀಯಾ
कोणितव्येन
कोणितव्याभ्याम्
कोणितव्यैः
ಚತುರ್ಥೀ
कोणितव्याय
कोणितव्याभ्याम्
कोणितव्येभ्यः
ಪಂಚಮೀ
कोणितव्यात् / कोणितव्याद्
कोणितव्याभ्याम्
कोणितव्येभ्यः
ಷಷ್ಠೀ
कोणितव्यस्य
कोणितव्ययोः
कोणितव्यानाम्
ಸಪ್ತಮೀ
कोणितव्ये
कोणितव्ययोः
कोणितव्येषु


ಇತರರು