कोटयमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कोटयमानः
कोटयमानौ
कोटयमानाः
संबोधन
कोटयमान
कोटयमानौ
कोटयमानाः
द्वितीया
कोटयमानम्
कोटयमानौ
कोटयमानान्
तृतीया
कोटयमानेन
कोटयमानाभ्याम्
कोटयमानैः
चतुर्थी
कोटयमानाय
कोटयमानाभ्याम्
कोटयमानेभ्यः
पंचमी
कोटयमानात् / कोटयमानाद्
कोटयमानाभ्याम्
कोटयमानेभ्यः
षष्ठी
कोटयमानस्य
कोटयमानयोः
कोटयमानानाम्
सप्तमी
कोटयमाने
कोटयमानयोः
कोटयमानेषु
 
एक
द्वि
अनेक
प्रथमा
कोटयमानः
कोटयमानौ
कोटयमानाः
सम्बोधन
कोटयमान
कोटयमानौ
कोटयमानाः
द्वितीया
कोटयमानम्
कोटयमानौ
कोटयमानान्
तृतीया
कोटयमानेन
कोटयमानाभ्याम्
कोटयमानैः
चतुर्थी
कोटयमानाय
कोटयमानाभ्याम्
कोटयमानेभ्यः
पञ्चमी
कोटयमानात् / कोटयमानाद्
कोटयमानाभ्याम्
कोटयमानेभ्यः
षष्ठी
कोटयमानस्य
कोटयमानयोः
कोटयमानानाम्
सप्तमी
कोटयमाने
कोटयमानयोः
कोटयमानेषु


इतर