कैवल्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कैवल्यम्
कैवल्ये
कैवल्यानि
ಸಂಬೋಧನ
कैवल्य
कैवल्ये
कैवल्यानि
ದ್ವಿತೀಯಾ
कैवल्यम्
कैवल्ये
कैवल्यानि
ತೃತೀಯಾ
कैवल्येन
कैवल्याभ्याम्
कैवल्यैः
ಚತುರ್ಥೀ
कैवल्याय
कैवल्याभ्याम्
कैवल्येभ्यः
ಪಂಚಮೀ
कैवल्यात् / कैवल्याद्
कैवल्याभ्याम्
कैवल्येभ्यः
ಷಷ್ಠೀ
कैवल्यस्य
कैवल्ययोः
कैवल्यानाम्
ಸಪ್ತಮೀ
कैवल्ये
कैवल्ययोः
कैवल्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कैवल्यम्
कैवल्ये
कैवल्यानि
ಸಂಬೋಧನ
कैवल्य
कैवल्ये
कैवल्यानि
ದ್ವಿತೀಯಾ
कैवल्यम्
कैवल्ये
कैवल्यानि
ತೃತೀಯಾ
कैवल्येन
कैवल्याभ्याम्
कैवल्यैः
ಚತುರ್ಥೀ
कैवल्याय
कैवल्याभ्याम्
कैवल्येभ्यः
ಪಂಚಮೀ
कैवल्यात् / कैवल्याद्
कैवल्याभ्याम्
कैवल्येभ्यः
ಷಷ್ಠೀ
कैवल्यस्य
कैवल्ययोः
कैवल्यानाम्
ಸಪ್ತಮೀ
कैवल्ये
कैवल्ययोः
कैवल्येषु