कैवल्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कैवल्यम्
कैवल्ये
कैवल्यानि
ସମ୍ବୋଧନ
कैवल्य
कैवल्ये
कैवल्यानि
ଦ୍ୱିତୀୟା
कैवल्यम्
कैवल्ये
कैवल्यानि
ତୃତୀୟା
कैवल्येन
कैवल्याभ्याम्
कैवल्यैः
ଚତୁର୍ଥୀ
कैवल्याय
कैवल्याभ्याम्
कैवल्येभ्यः
ପଞ୍ଚମୀ
कैवल्यात् / कैवल्याद्
कैवल्याभ्याम्
कैवल्येभ्यः
ଷଷ୍ଠୀ
कैवल्यस्य
कैवल्ययोः
कैवल्यानाम्
ସପ୍ତମୀ
कैवल्ये
कैवल्ययोः
कैवल्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कैवल्यम्
कैवल्ये
कैवल्यानि
ସମ୍ବୋଧନ
कैवल्य
कैवल्ये
कैवल्यानि
ଦ୍ୱିତୀୟା
कैवल्यम्
कैवल्ये
कैवल्यानि
ତୃତୀୟା
कैवल्येन
कैवल्याभ्याम्
कैवल्यैः
ଚତୁର୍ଥୀ
कैवल्याय
कैवल्याभ्याम्
कैवल्येभ्यः
ପଞ୍ଚମୀ
कैवल्यात् / कैवल्याद्
कैवल्याभ्याम्
कैवल्येभ्यः
ଷଷ୍ଠୀ
कैवल्यस्य
कैवल्ययोः
कैवल्यानाम्
ସପ୍ତମୀ
कैवल्ये
कैवल्ययोः
कैवल्येषु