केश ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
केशः
केशौ
केशाः
ಸಂಬೋಧನ
केश
केशौ
केशाः
ದ್ವಿತೀಯಾ
केशम्
केशौ
केशान्
ತೃತೀಯಾ
केशेन
केशाभ्याम्
केशैः
ಚತುರ್ಥೀ
केशाय
केशाभ्याम्
केशेभ्यः
ಪಂಚಮೀ
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
ಷಷ್ಠೀ
केशस्य
केशयोः
केशानाम्
ಸಪ್ತಮೀ
केशे
केशयोः
केशेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
केशः
केशौ
केशाः
ಸಂಬೋಧನ
केश
केशौ
केशाः
ದ್ವಿತೀಯಾ
केशम्
केशौ
केशान्
ತೃತೀಯಾ
केशेन
केशाभ्याम्
केशैः
ಚತುರ್ಥೀ
केशाय
केशाभ्याम्
केशेभ्यः
ಪಂಚಮೀ
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
ಷಷ್ಠೀ
केशस्य
केशयोः
केशानाम्
ಸಪ್ತಮೀ
केशे
केशयोः
केशेषु