केश ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
केशः
केशौ
केशाः
ସମ୍ବୋଧନ
केश
केशौ
केशाः
ଦ୍ୱିତୀୟା
केशम्
केशौ
केशान्
ତୃତୀୟା
केशेन
केशाभ्याम्
केशैः
ଚତୁର୍ଥୀ
केशाय
केशाभ्याम्
केशेभ्यः
ପଞ୍ଚମୀ
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
ଷଷ୍ଠୀ
केशस्य
केशयोः
केशानाम्
ସପ୍ତମୀ
केशे
केशयोः
केशेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
केशः
केशौ
केशाः
ସମ୍ବୋଧନ
केश
केशौ
केशाः
ଦ୍ୱିତୀୟା
केशम्
केशौ
केशान्
ତୃତୀୟା
केशेन
केशाभ्याम्
केशैः
ଚତୁର୍ଥୀ
केशाय
केशाभ्याम्
केशेभ्यः
ପଞ୍ଚମୀ
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
ଷଷ୍ଠୀ
केशस्य
केशयोः
केशानाम्
ସପ୍ତମୀ
केशे
केशयोः
केशेषु