केश विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
केशः
केशौ
केशाः
संबोधन
केश
केशौ
केशाः
द्वितीया
केशम्
केशौ
केशान्
तृतीया
केशेन
केशाभ्याम्
केशैः
चतुर्थी
केशाय
केशाभ्याम्
केशेभ्यः
पंचमी
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
षष्ठी
केशस्य
केशयोः
केशानाम्
सप्तमी
केशे
केशयोः
केशेषु
 
एक
द्वि
अनेक
प्रथमा
केशः
केशौ
केशाः
सम्बोधन
केश
केशौ
केशाः
द्वितीया
केशम्
केशौ
केशान्
तृतीया
केशेन
केशाभ्याम्
केशैः
चतुर्थी
केशाय
केशाभ्याम्
केशेभ्यः
पञ्चमी
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
षष्ठी
केशस्य
केशयोः
केशानाम्
सप्तमी
केशे
केशयोः
केशेषु