केवितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
केवितव्यः
केवितव्यौ
केवितव्याः
ಸಂಬೋಧನ
केवितव्य
केवितव्यौ
केवितव्याः
ದ್ವಿತೀಯಾ
केवितव्यम्
केवितव्यौ
केवितव्यान्
ತೃತೀಯಾ
केवितव्येन
केवितव्याभ्याम्
केवितव्यैः
ಚತುರ್ಥೀ
केवितव्याय
केवितव्याभ्याम्
केवितव्येभ्यः
ಪಂಚಮೀ
केवितव्यात् / केवितव्याद्
केवितव्याभ्याम्
केवितव्येभ्यः
ಷಷ್ಠೀ
केवितव्यस्य
केवितव्ययोः
केवितव्यानाम्
ಸಪ್ತಮೀ
केवितव्ये
केवितव्ययोः
केवितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
केवितव्यः
केवितव्यौ
केवितव्याः
ಸಂಬೋಧನ
केवितव्य
केवितव्यौ
केवितव्याः
ದ್ವಿತೀಯಾ
केवितव्यम्
केवितव्यौ
केवितव्यान्
ತೃತೀಯಾ
केवितव्येन
केवितव्याभ्याम्
केवितव्यैः
ಚತುರ್ಥೀ
केवितव्याय
केवितव्याभ्याम्
केवितव्येभ्यः
ಪಂಚಮೀ
केवितव्यात् / केवितव्याद्
केवितव्याभ्याम्
केवितव्येभ्यः
ಷಷ್ಠೀ
केवितव्यस्य
केवितव्ययोः
केवितव्यानाम्
ಸಪ್ತಮೀ
केवितव्ये
केवितव्ययोः
केवितव्येषु


ಇತರರು