केवितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
केवितव्यः
केवितव्यौ
केवितव्याः
ସମ୍ବୋଧନ
केवितव्य
केवितव्यौ
केवितव्याः
ଦ୍ୱିତୀୟା
केवितव्यम्
केवितव्यौ
केवितव्यान्
ତୃତୀୟା
केवितव्येन
केवितव्याभ्याम्
केवितव्यैः
ଚତୁର୍ଥୀ
केवितव्याय
केवितव्याभ्याम्
केवितव्येभ्यः
ପଞ୍ଚମୀ
केवितव्यात् / केवितव्याद्
केवितव्याभ्याम्
केवितव्येभ्यः
ଷଷ୍ଠୀ
केवितव्यस्य
केवितव्ययोः
केवितव्यानाम्
ସପ୍ତମୀ
केवितव्ये
केवितव्ययोः
केवितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
केवितव्यः
केवितव्यौ
केवितव्याः
ସମ୍ବୋଧନ
केवितव्य
केवितव्यौ
केवितव्याः
ଦ୍ୱିତୀୟା
केवितव्यम्
केवितव्यौ
केवितव्यान्
ତୃତୀୟା
केवितव्येन
केवितव्याभ्याम्
केवितव्यैः
ଚତୁର୍ଥୀ
केवितव्याय
केवितव्याभ्याम्
केवितव्येभ्यः
ପଞ୍ଚମୀ
केवितव्यात् / केवितव्याद्
केवितव्याभ्याम्
केवितव्येभ्यः
ଷଷ୍ଠୀ
केवितव्यस्य
केवितव्ययोः
केवितव्यानाम्
ସପ୍ତମୀ
केवितव्ये
केवितव्ययोः
केवितव्येषु


ଅନ୍ୟ