केलत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
केलन्
केलन्तौ
केलन्तः
ಸಂಬೋಧನ
केलन्
केलन्तौ
केलन्तः
ದ್ವಿತೀಯಾ
केलन्तम्
केलन्तौ
केलतः
ತೃತೀಯಾ
केलता
केलद्भ्याम्
केलद्भिः
ಚತುರ್ಥೀ
केलते
केलद्भ्याम्
केलद्भ्यः
ಪಂಚಮೀ
केलतः
केलद्भ्याम्
केलद्भ्यः
ಷಷ್ಠೀ
केलतः
केलतोः
केलताम्
ಸಪ್ತಮೀ
केलति
केलतोः
केलत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
केलन्
केलन्तौ
केलन्तः
ಸಂಬೋಧನ
केलन्
केलन्तौ
केलन्तः
ದ್ವಿತೀಯಾ
केलन्तम्
केलन्तौ
केलतः
ತೃತೀಯಾ
केलता
केलद्भ्याम्
केलद्भिः
ಚತುರ್ಥೀ
केलते
केलद्भ्याम्
केलद्भ्यः
ಪಂಚಮೀ
केलतः
केलद्भ्याम्
केलद्भ्यः
ಷಷ್ಠೀ
केलतः
केलतोः
केलताम्
ಸಪ್ತಮೀ
केलति
केलतोः
केलत्सु


ಇತರರು