केपमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
केपमानः
केपमानौ
केपमानाः
ಸಂಬೋಧನ
केपमान
केपमानौ
केपमानाः
ದ್ವಿತೀಯಾ
केपमानम्
केपमानौ
केपमानान्
ತೃತೀಯಾ
केपमानेन
केपमानाभ्याम्
केपमानैः
ಚತುರ್ಥೀ
केपमानाय
केपमानाभ्याम्
केपमानेभ्यः
ಪಂಚಮೀ
केपमानात् / केपमानाद्
केपमानाभ्याम्
केपमानेभ्यः
ಷಷ್ಠೀ
केपमानस्य
केपमानयोः
केपमानानाम्
ಸಪ್ತಮೀ
केपमाने
केपमानयोः
केपमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
केपमानः
केपमानौ
केपमानाः
ಸಂಬೋಧನ
केपमान
केपमानौ
केपमानाः
ದ್ವಿತೀಯಾ
केपमानम्
केपमानौ
केपमानान्
ತೃತೀಯಾ
केपमानेन
केपमानाभ्याम्
केपमानैः
ಚತುರ್ಥೀ
केपमानाय
केपमानाभ्याम्
केपमानेभ्यः
ಪಂಚಮೀ
केपमानात् / केपमानाद्
केपमानाभ्याम्
केपमानेभ्यः
ಷಷ್ಠೀ
केपमानस्य
केपमानयोः
केपमानानाम्
ಸಪ್ತಮೀ
केपमाने
केपमानयोः
केपमानेषु


ಇತರರು