केतित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
केतितः
केतितौ
केतिताः
संबोधन
केतित
केतितौ
केतिताः
द्वितीया
केतितम्
केतितौ
केतितान्
तृतीया
केतितेन
केतिताभ्याम्
केतितैः
चतुर्थी
केतिताय
केतिताभ्याम्
केतितेभ्यः
पंचमी
केतितात् / केतिताद्
केतिताभ्याम्
केतितेभ्यः
षष्ठी
केतितस्य
केतितयोः
केतितानाम्
सप्तमी
केतिते
केतितयोः
केतितेषु
 
एक
द्वि
अनेक
प्रथमा
केतितः
केतितौ
केतिताः
सम्बोधन
केतित
केतितौ
केतिताः
द्वितीया
केतितम्
केतितौ
केतितान्
तृतीया
केतितेन
केतिताभ्याम्
केतितैः
चतुर्थी
केतिताय
केतिताभ्याम्
केतितेभ्यः
पञ्चमी
केतितात् / केतिताद्
केतिताभ्याम्
केतितेभ्यः
षष्ठी
केतितस्य
केतितयोः
केतितानाम्
सप्तमी
केतिते
केतितयोः
केतितेषु


इतर