केतनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
केतनीयः
केतनीयौ
केतनीयाः
ಸಂಬೋಧನ
केतनीय
केतनीयौ
केतनीयाः
ದ್ವಿತೀಯಾ
केतनीयम्
केतनीयौ
केतनीयान्
ತೃತೀಯಾ
केतनीयेन
केतनीयाभ्याम्
केतनीयैः
ಚತುರ್ಥೀ
केतनीयाय
केतनीयाभ्याम्
केतनीयेभ्यः
ಪಂಚಮೀ
केतनीयात् / केतनीयाद्
केतनीयाभ्याम्
केतनीयेभ्यः
ಷಷ್ಠೀ
केतनीयस्य
केतनीययोः
केतनीयानाम्
ಸಪ್ತಮೀ
केतनीये
केतनीययोः
केतनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
केतनीयः
केतनीयौ
केतनीयाः
ಸಂಬೋಧನ
केतनीय
केतनीयौ
केतनीयाः
ದ್ವಿತೀಯಾ
केतनीयम्
केतनीयौ
केतनीयान्
ತೃತೀಯಾ
केतनीयेन
केतनीयाभ्याम्
केतनीयैः
ಚತುರ್ಥೀ
केतनीयाय
केतनीयाभ्याम्
केतनीयेभ्यः
ಪಂಚಮೀ
केतनीयात् / केतनीयाद्
केतनीयाभ्याम्
केतनीयेभ्यः
ಷಷ್ಠೀ
केतनीयस्य
केतनीययोः
केतनीयानाम्
ಸಪ್ತಮೀ
केतनीये
केतनीययोः
केतनीयेषु


ಇತರರು