कृष्ट ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कृष्टः
कृष्टौ
कृष्टाः
ಸಂಬೋಧನ
कृष्ट
कृष्टौ
कृष्टाः
ದ್ವಿತೀಯಾ
कृष्टम्
कृष्टौ
कृष्टान्
ತೃತೀಯಾ
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
ಚತುರ್ಥೀ
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
ಪಂಚಮೀ
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
ಷಷ್ಠೀ
कृष्टस्य
कृष्टयोः
कृष्टानाम्
ಸಪ್ತಮೀ
कृष्टे
कृष्टयोः
कृष्टेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कृष्टः
कृष्टौ
कृष्टाः
ಸಂಬೋಧನ
कृष्ट
कृष्टौ
कृष्टाः
ದ್ವಿತೀಯಾ
कृष्टम्
कृष्टौ
कृष्टान्
ತೃತೀಯಾ
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
ಚತುರ್ಥೀ
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
ಪಂಚಮೀ
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
ಷಷ್ಠೀ
कृष्टस्य
कृष्टयोः
कृष्टानाम्
ಸಪ್ತಮೀ
कृष्टे
कृष्टयोः
कृष्टेषु


ಇತರರು