कृष्ट विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कृष्टः
कृष्टौ
कृष्टाः
संबोधन
कृष्ट
कृष्टौ
कृष्टाः
द्वितीया
कृष्टम्
कृष्टौ
कृष्टान्
तृतीया
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
चतुर्थी
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
पंचमी
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
षष्ठी
कृष्टस्य
कृष्टयोः
कृष्टानाम्
सप्तमी
कृष्टे
कृष्टयोः
कृष्टेषु
 
एक
द्वि
अनेक
प्रथमा
कृष्टः
कृष्टौ
कृष्टाः
सम्बोधन
कृष्ट
कृष्टौ
कृष्टाः
द्वितीया
कृष्टम्
कृष्टौ
कृष्टान्
तृतीया
कृष्टेन
कृष्टाभ्याम्
कृष्टैः
चतुर्थी
कृष्टाय
कृष्टाभ्याम्
कृष्टेभ्यः
पञ्चमी
कृष्टात् / कृष्टाद्
कृष्टाभ्याम्
कृष्टेभ्यः
षष्ठी
कृष्टस्य
कृष्टयोः
कृष्टानाम्
सप्तमी
कृष्टे
कृष्टयोः
कृष्टेषु


इतर