कृश ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कृशः
कृशौ
कृशाः
ಸಂಬೋಧನ
कृश
कृशौ
कृशाः
ದ್ವಿತೀಯಾ
कृशम्
कृशौ
कृशान्
ತೃತೀಯಾ
कृशेन
कृशाभ्याम्
कृशैः
ಚತುರ್ಥೀ
कृशाय
कृशाभ्याम्
कृशेभ्यः
ಪಂಚಮೀ
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
ಷಷ್ಠೀ
कृशस्य
कृशयोः
कृशानाम्
ಸಪ್ತಮೀ
कृशे
कृशयोः
कृशेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कृशः
कृशौ
कृशाः
ಸಂಬೋಧನ
कृश
कृशौ
कृशाः
ದ್ವಿತೀಯಾ
कृशम्
कृशौ
कृशान्
ತೃತೀಯಾ
कृशेन
कृशाभ्याम्
कृशैः
ಚತುರ್ಥೀ
कृशाय
कृशाभ्याम्
कृशेभ्यः
ಪಂಚಮೀ
कृशात् / कृशाद्
कृशाभ्याम्
कृशेभ्यः
ಷಷ್ಠೀ
कृशस्य
कृशयोः
कृशानाम्
ಸಪ್ತಮೀ
कृशे
कृशयोः
कृशेषु


ಇತರರು