कृपाण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कृपाणः
कृपाणौ
कृपाणाः
ಸಂಬೋಧನ
कृपाण
कृपाणौ
कृपाणाः
ದ್ವಿತೀಯಾ
कृपाणम्
कृपाणौ
कृपाणान्
ತೃತೀಯಾ
कृपाणेन
कृपाणाभ्याम्
कृपाणैः
ಚತುರ್ಥೀ
कृपाणाय
कृपाणाभ्याम्
कृपाणेभ्यः
ಪಂಚಮೀ
कृपाणात् / कृपाणाद्
कृपाणाभ्याम्
कृपाणेभ्यः
ಷಷ್ಠೀ
कृपाणस्य
कृपाणयोः
कृपाणानाम्
ಸಪ್ತಮೀ
कृपाणे
कृपाणयोः
कृपाणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कृपाणः
कृपाणौ
कृपाणाः
ಸಂಬೋಧನ
कृपाण
कृपाणौ
कृपाणाः
ದ್ವಿತೀಯಾ
कृपाणम्
कृपाणौ
कृपाणान्
ತೃತೀಯಾ
कृपाणेन
कृपाणाभ्याम्
कृपाणैः
ಚತುರ್ಥೀ
कृपाणाय
कृपाणाभ्याम्
कृपाणेभ्यः
ಪಂಚಮೀ
कृपाणात् / कृपाणाद्
कृपाणाभ्याम्
कृपाणेभ्यः
ಷಷ್ಠೀ
कृपाणस्य
कृपाणयोः
कृपाणानाम्
ಸಪ್ತಮೀ
कृपाणे
कृपाणयोः
कृपाणेषु