कृत्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कृत्यः
कृत्यौ
कृत्याः
ಸಂಬೋಧನ
कृत्य
कृत्यौ
कृत्याः
ದ್ವಿತೀಯಾ
कृत्यम्
कृत्यौ
कृत्यान्
ತೃತೀಯಾ
कृत्येन
कृत्याभ्याम्
कृत्यैः
ಚತುರ್ಥೀ
कृत्याय
कृत्याभ्याम्
कृत्येभ्यः
ಪಂಚಮೀ
कृत्यात् / कृत्याद्
कृत्याभ्याम्
कृत्येभ्यः
ಷಷ್ಠೀ
कृत्यस्य
कृत्ययोः
कृत्यानाम्
ಸಪ್ತಮೀ
कृत्ये
कृत्ययोः
कृत्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कृत्यः
कृत्यौ
कृत्याः
ಸಂಬೋಧನ
कृत्य
कृत्यौ
कृत्याः
ದ್ವಿತೀಯಾ
कृत्यम्
कृत्यौ
कृत्यान्
ತೃತೀಯಾ
कृत्येन
कृत्याभ्याम्
कृत्यैः
ಚತುರ್ಥೀ
कृत्याय
कृत्याभ्याम्
कृत्येभ्यः
ಪಂಚಮೀ
कृत्यात् / कृत्याद्
कृत्याभ्याम्
कृत्येभ्यः
ಷಷ್ಠೀ
कृत्यस्य
कृत्ययोः
कृत्यानाम्
ಸಪ್ತಮೀ
कृत्ये
कृत्ययोः
कृत्येषु


ಇತರರು