कृत्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कृत्यः
कृत्यौ
कृत्याः
ସମ୍ବୋଧନ
कृत्य
कृत्यौ
कृत्याः
ଦ୍ୱିତୀୟା
कृत्यम्
कृत्यौ
कृत्यान्
ତୃତୀୟା
कृत्येन
कृत्याभ्याम्
कृत्यैः
ଚତୁର୍ଥୀ
कृत्याय
कृत्याभ्याम्
कृत्येभ्यः
ପଞ୍ଚମୀ
कृत्यात् / कृत्याद्
कृत्याभ्याम्
कृत्येभ्यः
ଷଷ୍ଠୀ
कृत्यस्य
कृत्ययोः
कृत्यानाम्
ସପ୍ତମୀ
कृत्ये
कृत्ययोः
कृत्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कृत्यः
कृत्यौ
कृत्याः
ସମ୍ବୋଧନ
कृत्य
कृत्यौ
कृत्याः
ଦ୍ୱିତୀୟା
कृत्यम्
कृत्यौ
कृत्यान्
ତୃତୀୟା
कृत्येन
कृत्याभ्याम्
कृत्यैः
ଚତୁର୍ଥୀ
कृत्याय
कृत्याभ्याम्
कृत्येभ्यः
ପଞ୍ଚମୀ
कृत्यात् / कृत्याद्
कृत्याभ्याम्
कृत्येभ्यः
ଷଷ୍ଠୀ
कृत्यस्य
कृत्ययोः
कृत्यानाम्
ସପ୍ତମୀ
कृत्ये
कृत्ययोः
कृत्येषु


ଅନ୍ୟ